Declension table of suhṛdbandhu

Deva

MasculineSingularDualPlural
Nominativesuhṛdbandhuḥ suhṛdbandhū suhṛdbandhavaḥ
Vocativesuhṛdbandho suhṛdbandhū suhṛdbandhavaḥ
Accusativesuhṛdbandhum suhṛdbandhū suhṛdbandhūn
Instrumentalsuhṛdbandhunā suhṛdbandhubhyām suhṛdbandhubhiḥ
Dativesuhṛdbandhave suhṛdbandhubhyām suhṛdbandhubhyaḥ
Ablativesuhṛdbandhoḥ suhṛdbandhubhyām suhṛdbandhubhyaḥ
Genitivesuhṛdbandhoḥ suhṛdbandhvoḥ suhṛdbandhūnām
Locativesuhṛdbandhau suhṛdbandhvoḥ suhṛdbandhuṣu

Compound suhṛdbandhu -

Adverb -suhṛdbandhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria