Declension table of suhṛdaya

Deva

MasculineSingularDualPlural
Nominativesuhṛdayaḥ suhṛdayau suhṛdayāḥ
Vocativesuhṛdaya suhṛdayau suhṛdayāḥ
Accusativesuhṛdayam suhṛdayau suhṛdayān
Instrumentalsuhṛdayena suhṛdayābhyām suhṛdayaiḥ suhṛdayebhiḥ
Dativesuhṛdayāya suhṛdayābhyām suhṛdayebhyaḥ
Ablativesuhṛdayāt suhṛdayābhyām suhṛdayebhyaḥ
Genitivesuhṛdayasya suhṛdayayoḥ suhṛdayānām
Locativesuhṛdaye suhṛdayayoḥ suhṛdayeṣu

Compound suhṛdaya -

Adverb -suhṛdayam -suhṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria