The Sanskrit Grammarian: Declension |
---|
Declension table of suhṛdaya |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | suhṛdayaḥ | suhṛdayau | suhṛdayāḥ |
Vocative | suhṛdaya | suhṛdayau | suhṛdayāḥ |
Accusative | suhṛdayam | suhṛdayau | suhṛdayān |
Instrumental | suhṛdayena | suhṛdayābhyām | suhṛdayaiḥ |
Dative | suhṛdayāya | suhṛdayābhyām | suhṛdayebhyaḥ |
Ablative | suhṛdayāt | suhṛdayābhyām | suhṛdayebhyaḥ |
Genitive | suhṛdayasya | suhṛdayayoḥ | suhṛdayānām |
Locative | suhṛdaye | suhṛdayayoḥ | suhṛdayeṣu |