Declension table of ?sugrīveśa

Deva

MasculineSingularDualPlural
Nominativesugrīveśaḥ sugrīveśau sugrīveśāḥ
Vocativesugrīveśa sugrīveśau sugrīveśāḥ
Accusativesugrīveśam sugrīveśau sugrīveśān
Instrumentalsugrīveśena sugrīveśābhyām sugrīveśaiḥ sugrīveśebhiḥ
Dativesugrīveśāya sugrīveśābhyām sugrīveśebhyaḥ
Ablativesugrīveśāt sugrīveśābhyām sugrīveśebhyaḥ
Genitivesugrīveśasya sugrīveśayoḥ sugrīveśānām
Locativesugrīveśe sugrīveśayoḥ sugrīveśeṣu

Compound sugrīveśa -

Adverb -sugrīveśam -sugrīveśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria