Declension table of ?sugrāsa

Deva

MasculineSingularDualPlural
Nominativesugrāsaḥ sugrāsau sugrāsāḥ
Vocativesugrāsa sugrāsau sugrāsāḥ
Accusativesugrāsam sugrāsau sugrāsān
Instrumentalsugrāsena sugrāsābhyām sugrāsaiḥ sugrāsebhiḥ
Dativesugrāsāya sugrāsābhyām sugrāsebhyaḥ
Ablativesugrāsāt sugrāsābhyām sugrāsebhyaḥ
Genitivesugrāsasya sugrāsayoḥ sugrāsānām
Locativesugrāse sugrāsayoḥ sugrāseṣu

Compound sugrāsa -

Adverb -sugrāsam -sugrāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria