Declension table of ?sughoṣita

Deva

MasculineSingularDualPlural
Nominativesughoṣitaḥ sughoṣitau sughoṣitāḥ
Vocativesughoṣita sughoṣitau sughoṣitāḥ
Accusativesughoṣitam sughoṣitau sughoṣitān
Instrumentalsughoṣitena sughoṣitābhyām sughoṣitaiḥ sughoṣitebhiḥ
Dativesughoṣitāya sughoṣitābhyām sughoṣitebhyaḥ
Ablativesughoṣitāt sughoṣitābhyām sughoṣitebhyaḥ
Genitivesughoṣitasya sughoṣitayoḥ sughoṣitānām
Locativesughoṣite sughoṣitayoḥ sughoṣiteṣu

Compound sughoṣita -

Adverb -sughoṣitam -sughoṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria