Declension table of ?sughoṣavat

Deva

MasculineSingularDualPlural
Nominativesughoṣavān sughoṣavantau sughoṣavantaḥ
Vocativesughoṣavan sughoṣavantau sughoṣavantaḥ
Accusativesughoṣavantam sughoṣavantau sughoṣavataḥ
Instrumentalsughoṣavatā sughoṣavadbhyām sughoṣavadbhiḥ
Dativesughoṣavate sughoṣavadbhyām sughoṣavadbhyaḥ
Ablativesughoṣavataḥ sughoṣavadbhyām sughoṣavadbhyaḥ
Genitivesughoṣavataḥ sughoṣavatoḥ sughoṣavatām
Locativesughoṣavati sughoṣavatoḥ sughoṣavatsu

Compound sughoṣavat -

Adverb -sughoṣavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria