Declension table of sughoṣa

Deva

NeuterSingularDualPlural
Nominativesughoṣam sughoṣe sughoṣāṇi
Vocativesughoṣa sughoṣe sughoṣāṇi
Accusativesughoṣam sughoṣe sughoṣāṇi
Instrumentalsughoṣeṇa sughoṣābhyām sughoṣaiḥ
Dativesughoṣāya sughoṣābhyām sughoṣebhyaḥ
Ablativesughoṣāt sughoṣābhyām sughoṣebhyaḥ
Genitivesughoṣasya sughoṣayoḥ sughoṣāṇām
Locativesughoṣe sughoṣayoḥ sughoṣeṣu

Compound sughoṣa -

Adverb -sughoṣam -sughoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria