Declension table of ?sughaṭitā

Deva

FeminineSingularDualPlural
Nominativesughaṭitā sughaṭite sughaṭitāḥ
Vocativesughaṭite sughaṭite sughaṭitāḥ
Accusativesughaṭitām sughaṭite sughaṭitāḥ
Instrumentalsughaṭitayā sughaṭitābhyām sughaṭitābhiḥ
Dativesughaṭitāyai sughaṭitābhyām sughaṭitābhyaḥ
Ablativesughaṭitāyāḥ sughaṭitābhyām sughaṭitābhyaḥ
Genitivesughaṭitāyāḥ sughaṭitayoḥ sughaṭitānām
Locativesughaṭitāyām sughaṭitayoḥ sughaṭitāsu

Adverb -sughaṭitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria