सुबन्तावली सुघट

Roma

नपुंसकम्एकद्विबहु
प्रथमासुघटम् सुघटे सुघटानि
सम्बोधनम्सुघट सुघटे सुघटानि
द्वितीयासुघटम् सुघटे सुघटानि
तृतीयासुघटेन सुघटाभ्याम् सुघटैः
चतुर्थीसुघटाय सुघटाभ्याम् सुघटेभ्यः
पञ्चमीसुघटात् सुघटाभ्याम् सुघटेभ्यः
षष्ठीसुघटस्य सुघटयोः सुघटानाम्
सप्तमीसुघटे सुघटयोः सुघटेषु

समास सुघट

अव्यय ॰सुघटम् ॰सुघटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria