सुबन्तावली ?सुगवि

Roma

पुमान्एकद्विबहु
प्रथमासुगविः सुगवी सुगवयः
सम्बोधनम्सुगवे सुगवी सुगवयः
द्वितीयासुगविम् सुगवी सुगवीन्
तृतीयासुगविना सुगविभ्याम् सुगविभिः
चतुर्थीसुगवये सुगविभ्याम् सुगविभ्यः
पञ्चमीसुगवेः सुगविभ्याम् सुगविभ्यः
षष्ठीसुगवेः सुगव्योः सुगवीनाम्
सप्तमीसुगवौ सुगव्योः सुगविषु

समास सुगवि

अव्यय ॰सुगवि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria