सुबन्तावली ?सुगवा

Roma

स्त्रीएकद्विबहु
प्रथमासुगवा सुगवे सुगवाः
सम्बोधनम्सुगवे सुगवे सुगवाः
द्वितीयासुगवाम् सुगवे सुगवाः
तृतीयासुगवया सुगवाभ्याम् सुगवाभिः
चतुर्थीसुगवायै सुगवाभ्याम् सुगवाभ्यः
पञ्चमीसुगवायाः सुगवाभ्याम् सुगवाभ्यः
षष्ठीसुगवायाः सुगवयोः सुगवानाम्
सप्तमीसुगवायाम् सुगवयोः सुगवासु

अव्यय ॰सुगवम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria