सुबन्तावली ?सुगव

Roma

पुमान्एकद्विबहु
प्रथमासुगवः सुगवौ सुगवाः
सम्बोधनम्सुगव सुगवौ सुगवाः
द्वितीयासुगवम् सुगवौ सुगवान्
तृतीयासुगवेन सुगवाभ्याम् सुगवैः सुगवेभिः
चतुर्थीसुगवाय सुगवाभ्याम् सुगवेभ्यः
पञ्चमीसुगवात् सुगवाभ्याम् सुगवेभ्यः
षष्ठीसुगवस्य सुगवयोः सुगवानाम्
सप्तमीसुगवे सुगवयोः सुगवेषु

समास सुगव

अव्यय ॰सुगवम् ॰सुगवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria