सुबन्तावली सुगौतम

Roma

पुमान्एकद्विबहु
प्रथमासुगौतमः सुगौतमौ सुगौतमाः
सम्बोधनम्सुगौतम सुगौतमौ सुगौतमाः
द्वितीयासुगौतमम् सुगौतमौ सुगौतमान्
तृतीयासुगौतमेन सुगौतमाभ्याम् सुगौतमैः
चतुर्थीसुगौतमाय सुगौतमाभ्याम् सुगौतमेभ्यः
पञ्चमीसुगौतमात् सुगौतमाभ्याम् सुगौतमेभ्यः
षष्ठीसुगौतमस्य सुगौतमयोः सुगौतमानाम्
सप्तमीसुगौतमे सुगौतमयोः सुगौतमेषु

समास सुगौतम

अव्यय ॰सुगौतमम् ॰सुगौतमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria