सुबन्तावली ?सुगतमित्र

Roma

पुमान्एकद्विबहु
प्रथमासुगतमित्रः सुगतमित्रौ सुगतमित्राः
सम्बोधनम्सुगतमित्र सुगतमित्रौ सुगतमित्राः
द्वितीयासुगतमित्रम् सुगतमित्रौ सुगतमित्रान्
तृतीयासुगतमित्रेण सुगतमित्राभ्याम् सुगतमित्रैः सुगतमित्रेभिः
चतुर्थीसुगतमित्राय सुगतमित्राभ्याम् सुगतमित्रेभ्यः
पञ्चमीसुगतमित्रात् सुगतमित्राभ्याम् सुगतमित्रेभ्यः
षष्ठीसुगतमित्रस्य सुगतमित्रयोः सुगतमित्राणाम्
सप्तमीसुगतमित्रे सुगतमित्रयोः सुगतमित्रेषु

समास सुगतमित्र

अव्यय ॰सुगतमित्रम् ॰सुगतमित्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria