Declension table of ?sugatāvadāna

Deva

NeuterSingularDualPlural
Nominativesugatāvadānam sugatāvadāne sugatāvadānāni
Vocativesugatāvadāna sugatāvadāne sugatāvadānāni
Accusativesugatāvadānam sugatāvadāne sugatāvadānāni
Instrumentalsugatāvadānena sugatāvadānābhyām sugatāvadānaiḥ
Dativesugatāvadānāya sugatāvadānābhyām sugatāvadānebhyaḥ
Ablativesugatāvadānāt sugatāvadānābhyām sugatāvadānebhyaḥ
Genitivesugatāvadānasya sugatāvadānayoḥ sugatāvadānānām
Locativesugatāvadāne sugatāvadānayoḥ sugatāvadāneṣu

Compound sugatāvadāna -

Adverb -sugatāvadānam -sugatāvadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria