सुबन्तावली ?सुगन्धिमूत्रपतन

Roma

पुमान्एकद्विबहु
प्रथमासुगन्धिमूत्रपतनः सुगन्धिमूत्रपतनौ सुगन्धिमूत्रपतनाः
सम्बोधनम्सुगन्धिमूत्रपतन सुगन्धिमूत्रपतनौ सुगन्धिमूत्रपतनाः
द्वितीयासुगन्धिमूत्रपतनम् सुगन्धिमूत्रपतनौ सुगन्धिमूत्रपतनान्
तृतीयासुगन्धिमूत्रपतनेन सुगन्धिमूत्रपतनाभ्याम् सुगन्धिमूत्रपतनैः सुगन्धिमूत्रपतनेभिः
चतुर्थीसुगन्धिमूत्रपतनाय सुगन्धिमूत्रपतनाभ्याम् सुगन्धिमूत्रपतनेभ्यः
पञ्चमीसुगन्धिमूत्रपतनात् सुगन्धिमूत्रपतनाभ्याम् सुगन्धिमूत्रपतनेभ्यः
षष्ठीसुगन्धिमूत्रपतनस्य सुगन्धिमूत्रपतनयोः सुगन्धिमूत्रपतनानाम्
सप्तमीसुगन्धिमूत्रपतने सुगन्धिमूत्रपतनयोः सुगन्धिमूत्रपतनेषु

समास सुगन्धिमूत्रपतन

अव्यय ॰सुगन्धिमूत्रपतनम् ॰सुगन्धिमूत्रपतनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria