सुबन्तावली ?सुगन्धिकुसुम

Roma

पुमान्एकद्विबहु
प्रथमासुगन्धिकुसुमः सुगन्धिकुसुमौ सुगन्धिकुसुमाः
सम्बोधनम्सुगन्धिकुसुम सुगन्धिकुसुमौ सुगन्धिकुसुमाः
द्वितीयासुगन्धिकुसुमम् सुगन्धिकुसुमौ सुगन्धिकुसुमान्
तृतीयासुगन्धिकुसुमेन सुगन्धिकुसुमाभ्याम् सुगन्धिकुसुमैः सुगन्धिकुसुमेभिः
चतुर्थीसुगन्धिकुसुमाय सुगन्धिकुसुमाभ्याम् सुगन्धिकुसुमेभ्यः
पञ्चमीसुगन्धिकुसुमात् सुगन्धिकुसुमाभ्याम् सुगन्धिकुसुमेभ्यः
षष्ठीसुगन्धिकुसुमस्य सुगन्धिकुसुमयोः सुगन्धिकुसुमानाम्
सप्तमीसुगन्धिकुसुमे सुगन्धिकुसुमयोः सुगन्धिकुसुमेषु

समास सुगन्धिकुसुम

अव्यय ॰सुगन्धिकुसुमम् ॰सुगन्धिकुसुमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria