Declension table of ?sugandhavatī

Deva

FeminineSingularDualPlural
Nominativesugandhavatī sugandhavatyau sugandhavatyaḥ
Vocativesugandhavati sugandhavatyau sugandhavatyaḥ
Accusativesugandhavatīm sugandhavatyau sugandhavatīḥ
Instrumentalsugandhavatyā sugandhavatībhyām sugandhavatībhiḥ
Dativesugandhavatyai sugandhavatībhyām sugandhavatībhyaḥ
Ablativesugandhavatyāḥ sugandhavatībhyām sugandhavatībhyaḥ
Genitivesugandhavatyāḥ sugandhavatyoḥ sugandhavatīnām
Locativesugandhavatyām sugandhavatyoḥ sugandhavatīṣu

Compound sugandhavati - sugandhavatī -

Adverb -sugandhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria