Declension table of ?sugandhatailaniryāsa

Deva

NeuterSingularDualPlural
Nominativesugandhatailaniryāsam sugandhatailaniryāse sugandhatailaniryāsāni
Vocativesugandhatailaniryāsa sugandhatailaniryāse sugandhatailaniryāsāni
Accusativesugandhatailaniryāsam sugandhatailaniryāse sugandhatailaniryāsāni
Instrumentalsugandhatailaniryāsena sugandhatailaniryāsābhyām sugandhatailaniryāsaiḥ
Dativesugandhatailaniryāsāya sugandhatailaniryāsābhyām sugandhatailaniryāsebhyaḥ
Ablativesugandhatailaniryāsāt sugandhatailaniryāsābhyām sugandhatailaniryāsebhyaḥ
Genitivesugandhatailaniryāsasya sugandhatailaniryāsayoḥ sugandhatailaniryāsānām
Locativesugandhatailaniryāse sugandhatailaniryāsayoḥ sugandhatailaniryāseṣu

Compound sugandhatailaniryāsa -

Adverb -sugandhatailaniryāsam -sugandhatailaniryāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria