Declension table of sugandha

Deva

MasculineSingularDualPlural
Nominativesugandhaḥ sugandhau sugandhāḥ
Vocativesugandha sugandhau sugandhāḥ
Accusativesugandham sugandhau sugandhān
Instrumentalsugandhena sugandhābhyām sugandhaiḥ sugandhebhiḥ
Dativesugandhāya sugandhābhyām sugandhebhyaḥ
Ablativesugandhāt sugandhābhyām sugandhebhyaḥ
Genitivesugandhasya sugandhayoḥ sugandhānām
Locativesugandhe sugandhayoḥ sugandheṣu

Compound sugandha -

Adverb -sugandham -sugandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria