Declension table of ?sugamana

Deva

NeuterSingularDualPlural
Nominativesugamanam sugamane sugamanāni
Vocativesugamana sugamane sugamanāni
Accusativesugamanam sugamane sugamanāni
Instrumentalsugamanena sugamanābhyām sugamanaiḥ
Dativesugamanāya sugamanābhyām sugamanebhyaḥ
Ablativesugamanāt sugamanābhyām sugamanebhyaḥ
Genitivesugamanasya sugamanayoḥ sugamanānām
Locativesugamane sugamanayoḥ sugamaneṣu

Compound sugamana -

Adverb -sugamanam -sugamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria