Declension table of sugamānvaya

Deva

NeuterSingularDualPlural
Nominativesugamānvayam sugamānvaye sugamānvayāni
Vocativesugamānvaya sugamānvaye sugamānvayāni
Accusativesugamānvayam sugamānvaye sugamānvayāni
Instrumentalsugamānvayena sugamānvayābhyām sugamānvayaiḥ
Dativesugamānvayāya sugamānvayābhyām sugamānvayebhyaḥ
Ablativesugamānvayāt sugamānvayābhyām sugamānvayebhyaḥ
Genitivesugamānvayasya sugamānvayayoḥ sugamānvayānām
Locativesugamānvaye sugamānvayayoḥ sugamānvayeṣu

Compound sugamānvaya -

Adverb -sugamānvayam -sugamānvayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria