Declension table of ?sugārhapatya

Deva

MasculineSingularDualPlural
Nominativesugārhapatyaḥ sugārhapatyau sugārhapatyāḥ
Vocativesugārhapatya sugārhapatyau sugārhapatyāḥ
Accusativesugārhapatyam sugārhapatyau sugārhapatyān
Instrumentalsugārhapatyena sugārhapatyābhyām sugārhapatyaiḥ sugārhapatyebhiḥ
Dativesugārhapatyāya sugārhapatyābhyām sugārhapatyebhyaḥ
Ablativesugārhapatyāt sugārhapatyābhyām sugārhapatyebhyaḥ
Genitivesugārhapatyasya sugārhapatyayoḥ sugārhapatyānām
Locativesugārhapatye sugārhapatyayoḥ sugārhapatyeṣu

Compound sugārhapatya -

Adverb -sugārhapatyam -sugārhapatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria