सुबन्तावली ?सुगणा

Roma

स्त्रीएकद्विबहु
प्रथमासुगणा सुगणे सुगणाः
सम्बोधनम्सुगणे सुगणे सुगणाः
द्वितीयासुगणाम् सुगणे सुगणाः
तृतीयासुगणया सुगणाभ्याम् सुगणाभिः
चतुर्थीसुगणायै सुगणाभ्याम् सुगणाभ्यः
पञ्चमीसुगणायाः सुगणाभ्याम् सुगणाभ्यः
षष्ठीसुगणायाः सुगणयोः सुगणानाम्
सप्तमीसुगणायाम् सुगणयोः सुगणासु

अव्यय ॰सुगणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria