Declension table of ?sugaṇa

Deva

MasculineSingularDualPlural
Nominativesugaṇaḥ sugaṇau sugaṇāḥ
Vocativesugaṇa sugaṇau sugaṇāḥ
Accusativesugaṇam sugaṇau sugaṇān
Instrumentalsugaṇena sugaṇābhyām sugaṇaiḥ sugaṇebhiḥ
Dativesugaṇāya sugaṇābhyām sugaṇebhyaḥ
Ablativesugaṇāt sugaṇābhyām sugaṇebhyaḥ
Genitivesugaṇasya sugaṇayoḥ sugaṇānām
Locativesugaṇe sugaṇayoḥ sugaṇeṣu

Compound sugaṇa -

Adverb -sugaṇam -sugaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria