सुबन्तावली ?सुगण्

Roma

पुमान्एकद्विबहु
प्रथमासुगण् सुगणौ सुगणः
सम्बोधनम्सुगण् सुगणौ सुगणः
द्वितीयासुगणम् सुगणौ सुगणः
तृतीयासुगणा सुगण्भ्याम् सुगण्भिः
चतुर्थीसुगणे सुगण्भ्याम् सुगण्भ्यः
पञ्चमीसुगणः सुगण्भ्याम् सुगण्भ्यः
षष्ठीसुगणः सुगणोः सुगणाम्
सप्तमीसुगणि सुगणोः सुगण्सु

समास सुगण्

अव्यय ॰सुगण्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria