Declension table of ?sugṛhinī

Deva

FeminineSingularDualPlural
Nominativesugṛhinī sugṛhinyau sugṛhinyaḥ
Vocativesugṛhini sugṛhinyau sugṛhinyaḥ
Accusativesugṛhinīm sugṛhinyau sugṛhinīḥ
Instrumentalsugṛhinyā sugṛhinībhyām sugṛhinībhiḥ
Dativesugṛhinyai sugṛhinībhyām sugṛhinībhyaḥ
Ablativesugṛhinyāḥ sugṛhinībhyām sugṛhinībhyaḥ
Genitivesugṛhinyāḥ sugṛhinyoḥ sugṛhinīnām
Locativesugṛhinyām sugṛhinyoḥ sugṛhinīṣu

Compound sugṛhini - sugṛhinī -

Adverb -sugṛhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria