Declension table of ?sugṛhītanāmnī

Deva

FeminineSingularDualPlural
Nominativesugṛhītanāmnī sugṛhītanāmnyau sugṛhītanāmnyaḥ
Vocativesugṛhītanāmni sugṛhītanāmnyau sugṛhītanāmnyaḥ
Accusativesugṛhītanāmnīm sugṛhītanāmnyau sugṛhītanāmnīḥ
Instrumentalsugṛhītanāmnyā sugṛhītanāmnībhyām sugṛhītanāmnībhiḥ
Dativesugṛhītanāmnyai sugṛhītanāmnībhyām sugṛhītanāmnībhyaḥ
Ablativesugṛhītanāmnyāḥ sugṛhītanāmnībhyām sugṛhītanāmnībhyaḥ
Genitivesugṛhītanāmnyāḥ sugṛhītanāmnyoḥ sugṛhītanāmnīnām
Locativesugṛhītanāmnyām sugṛhītanāmnyoḥ sugṛhītanāmnīṣu

Compound sugṛhītanāmni - sugṛhītanāmnī -

Adverb -sugṛhītanāmni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria