Declension table of ?sugṛha

Deva

MasculineSingularDualPlural
Nominativesugṛhaḥ sugṛhau sugṛhāḥ
Vocativesugṛha sugṛhau sugṛhāḥ
Accusativesugṛham sugṛhau sugṛhān
Instrumentalsugṛheṇa sugṛhābhyām sugṛhaiḥ sugṛhebhiḥ
Dativesugṛhāya sugṛhābhyām sugṛhebhyaḥ
Ablativesugṛhāt sugṛhābhyām sugṛhebhyaḥ
Genitivesugṛhasya sugṛhayoḥ sugṛhāṇām
Locativesugṛhe sugṛhayoḥ sugṛheṣu

Compound sugṛha -

Adverb -sugṛham -sugṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria