Declension table of ?sudvijānana

Deva

NeuterSingularDualPlural
Nominativesudvijānanam sudvijānane sudvijānanāni
Vocativesudvijānana sudvijānane sudvijānanāni
Accusativesudvijānanam sudvijānane sudvijānanāni
Instrumentalsudvijānanena sudvijānanābhyām sudvijānanaiḥ
Dativesudvijānanāya sudvijānanābhyām sudvijānanebhyaḥ
Ablativesudvijānanāt sudvijānanābhyām sudvijānanebhyaḥ
Genitivesudvijānanasya sudvijānanayoḥ sudvijānanānām
Locativesudvijānane sudvijānanayoḥ sudvijānaneṣu

Compound sudvijānana -

Adverb -sudvijānanam -sudvijānanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria