सुबन्तावली ?सुदुर्ज्ञेय

Roma

पुमान्एकद्विबहु
प्रथमासुदुर्ज्ञेयः सुदुर्ज्ञेयौ सुदुर्ज्ञेयाः
सम्बोधनम्सुदुर्ज्ञेय सुदुर्ज्ञेयौ सुदुर्ज्ञेयाः
द्वितीयासुदुर्ज्ञेयम् सुदुर्ज्ञेयौ सुदुर्ज्ञेयान्
तृतीयासुदुर्ज्ञेयेन सुदुर्ज्ञेयाभ्याम् सुदुर्ज्ञेयैः सुदुर्ज्ञेयेभिः
चतुर्थीसुदुर्ज्ञेयाय सुदुर्ज्ञेयाभ्याम् सुदुर्ज्ञेयेभ्यः
पञ्चमीसुदुर्ज्ञेयात् सुदुर्ज्ञेयाभ्याम् सुदुर्ज्ञेयेभ्यः
षष्ठीसुदुर्ज्ञेयस्य सुदुर्ज्ञेययोः सुदुर्ज्ञेयानाम्
सप्तमीसुदुर्ज्ञेये सुदुर्ज्ञेययोः सुदुर्ज्ञेयेषु

समास सुदुर्ज्ञेय

अव्यय ॰सुदुर्ज्ञेयम् ॰सुदुर्ज्ञेयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria