Declension table of ?suduṣkṛta

Deva

NeuterSingularDualPlural
Nominativesuduṣkṛtam suduṣkṛte suduṣkṛtāni
Vocativesuduṣkṛta suduṣkṛte suduṣkṛtāni
Accusativesuduṣkṛtam suduṣkṛte suduṣkṛtāni
Instrumentalsuduṣkṛtena suduṣkṛtābhyām suduṣkṛtaiḥ
Dativesuduṣkṛtāya suduṣkṛtābhyām suduṣkṛtebhyaḥ
Ablativesuduṣkṛtāt suduṣkṛtābhyām suduṣkṛtebhyaḥ
Genitivesuduṣkṛtasya suduṣkṛtayoḥ suduṣkṛtānām
Locativesuduṣkṛte suduṣkṛtayoḥ suduṣkṛteṣu

Compound suduṣkṛta -

Adverb -suduṣkṛtam -suduṣkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria