Declension table of ?sudinitavat

Deva

MasculineSingularDualPlural
Nominativesudinitavān sudinitavantau sudinitavantaḥ
Vocativesudinitavan sudinitavantau sudinitavantaḥ
Accusativesudinitavantam sudinitavantau sudinitavataḥ
Instrumentalsudinitavatā sudinitavadbhyām sudinitavadbhiḥ
Dativesudinitavate sudinitavadbhyām sudinitavadbhyaḥ
Ablativesudinitavataḥ sudinitavadbhyām sudinitavadbhyaḥ
Genitivesudinitavataḥ sudinitavatoḥ sudinitavatām
Locativesudinitavati sudinitavatoḥ sudinitavatsu

Compound sudinitavat -

Adverb -sudinitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria