Declension table of ?sudinita

Deva

NeuterSingularDualPlural
Nominativesudinitam sudinite sudinitāni
Vocativesudinita sudinite sudinitāni
Accusativesudinitam sudinite sudinitāni
Instrumentalsudinitena sudinitābhyām sudinitaiḥ
Dativesudinitāya sudinitābhyām sudinitebhyaḥ
Ablativesudinitāt sudinitābhyām sudinitebhyaḥ
Genitivesudinitasya sudinitayoḥ sudinitānām
Locativesudinite sudinitayoḥ sudiniteṣu

Compound sudinita -

Adverb -sudinitam -sudinitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria