Declension table of ?sudināyitavyā

Deva

FeminineSingularDualPlural
Nominativesudināyitavyā sudināyitavye sudināyitavyāḥ
Vocativesudināyitavye sudināyitavye sudināyitavyāḥ
Accusativesudināyitavyām sudināyitavye sudināyitavyāḥ
Instrumentalsudināyitavyayā sudināyitavyābhyām sudināyitavyābhiḥ
Dativesudināyitavyāyai sudināyitavyābhyām sudināyitavyābhyaḥ
Ablativesudināyitavyāyāḥ sudināyitavyābhyām sudināyitavyābhyaḥ
Genitivesudināyitavyāyāḥ sudināyitavyayoḥ sudināyitavyānām
Locativesudināyitavyāyām sudināyitavyayoḥ sudināyitavyāsu

Adverb -sudināyitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria