Declension table of ?sudināyiṣyat

Deva

NeuterSingularDualPlural
Nominativesudināyiṣyat sudināyiṣyantī sudināyiṣyatī sudināyiṣyanti
Vocativesudināyiṣyat sudināyiṣyantī sudināyiṣyatī sudināyiṣyanti
Accusativesudināyiṣyat sudināyiṣyantī sudināyiṣyatī sudināyiṣyanti
Instrumentalsudināyiṣyatā sudināyiṣyadbhyām sudināyiṣyadbhiḥ
Dativesudināyiṣyate sudināyiṣyadbhyām sudināyiṣyadbhyaḥ
Ablativesudināyiṣyataḥ sudināyiṣyadbhyām sudināyiṣyadbhyaḥ
Genitivesudināyiṣyataḥ sudināyiṣyatoḥ sudināyiṣyatām
Locativesudināyiṣyati sudināyiṣyatoḥ sudināyiṣyatsu

Adverb -sudināyiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria