सुबन्तावली ?सुदिनायिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमासुदिनायिष्यन्ती सुदिनायिष्यन्त्यौ सुदिनायिष्यन्त्यः
सम्बोधनम्सुदिनायिष्यन्ति सुदिनायिष्यन्त्यौ सुदिनायिष्यन्त्यः
द्वितीयासुदिनायिष्यन्तीम् सुदिनायिष्यन्त्यौ सुदिनायिष्यन्तीः
तृतीयासुदिनायिष्यन्त्या सुदिनायिष्यन्तीभ्याम् सुदिनायिष्यन्तीभिः
चतुर्थीसुदिनायिष्यन्त्यै सुदिनायिष्यन्तीभ्याम् सुदिनायिष्यन्तीभ्यः
पञ्चमीसुदिनायिष्यन्त्याः सुदिनायिष्यन्तीभ्याम् सुदिनायिष्यन्तीभ्यः
षष्ठीसुदिनायिष्यन्त्याः सुदिनायिष्यन्त्योः सुदिनायिष्यन्तीनाम्
सप्तमीसुदिनायिष्यन्त्याम् सुदिनायिष्यन्त्योः सुदिनायिष्यन्तीषु

समास सुदिनायिष्यन्ति सुदिनायिष्यन्ती

अव्यय ॰सुदिनायिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria