Declension table of ?sudināyiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesudināyiṣyamāṇam sudināyiṣyamāṇe sudināyiṣyamāṇāni
Vocativesudināyiṣyamāṇa sudināyiṣyamāṇe sudināyiṣyamāṇāni
Accusativesudināyiṣyamāṇam sudināyiṣyamāṇe sudināyiṣyamāṇāni
Instrumentalsudināyiṣyamāṇena sudināyiṣyamāṇābhyām sudināyiṣyamāṇaiḥ
Dativesudināyiṣyamāṇāya sudināyiṣyamāṇābhyām sudināyiṣyamāṇebhyaḥ
Ablativesudināyiṣyamāṇāt sudināyiṣyamāṇābhyām sudināyiṣyamāṇebhyaḥ
Genitivesudināyiṣyamāṇasya sudināyiṣyamāṇayoḥ sudināyiṣyamāṇānām
Locativesudināyiṣyamāṇe sudināyiṣyamāṇayoḥ sudināyiṣyamāṇeṣu

Compound sudināyiṣyamāṇa -

Adverb -sudināyiṣyamāṇam -sudināyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria