Declension table of ?sudināyiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesudināyiṣyamāṇaḥ sudināyiṣyamāṇau sudināyiṣyamāṇāḥ
Vocativesudināyiṣyamāṇa sudināyiṣyamāṇau sudināyiṣyamāṇāḥ
Accusativesudināyiṣyamāṇam sudināyiṣyamāṇau sudināyiṣyamāṇān
Instrumentalsudināyiṣyamāṇena sudināyiṣyamāṇābhyām sudināyiṣyamāṇaiḥ sudināyiṣyamāṇebhiḥ
Dativesudināyiṣyamāṇāya sudināyiṣyamāṇābhyām sudināyiṣyamāṇebhyaḥ
Ablativesudināyiṣyamāṇāt sudināyiṣyamāṇābhyām sudināyiṣyamāṇebhyaḥ
Genitivesudināyiṣyamāṇasya sudināyiṣyamāṇayoḥ sudināyiṣyamāṇānām
Locativesudināyiṣyamāṇe sudināyiṣyamāṇayoḥ sudināyiṣyamāṇeṣu

Compound sudināyiṣyamāṇa -

Adverb -sudināyiṣyamāṇam -sudināyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria