Declension table of ?sudināyamāna

Deva

NeuterSingularDualPlural
Nominativesudināyamānam sudināyamāne sudināyamānāni
Vocativesudināyamāna sudināyamāne sudināyamānāni
Accusativesudināyamānam sudināyamāne sudināyamānāni
Instrumentalsudināyamānena sudināyamānābhyām sudināyamānaiḥ
Dativesudināyamānāya sudināyamānābhyām sudināyamānebhyaḥ
Ablativesudināyamānāt sudināyamānābhyām sudināyamānebhyaḥ
Genitivesudināyamānasya sudināyamānayoḥ sudināyamānānām
Locativesudināyamāne sudināyamānayoḥ sudināyamāneṣu

Compound sudināyamāna -

Adverb -sudināyamānam -sudināyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria