सुबन्तावली ?सुदीर्घफलका

Roma

स्त्रीएकद्विबहु
प्रथमासुदीर्घफलका सुदीर्घफलके सुदीर्घफलकाः
सम्बोधनम्सुदीर्घफलके सुदीर्घफलके सुदीर्घफलकाः
द्वितीयासुदीर्घफलकाम् सुदीर्घफलके सुदीर्घफलकाः
तृतीयासुदीर्घफलकया सुदीर्घफलकाभ्याम् सुदीर्घफलकाभिः
चतुर्थीसुदीर्घफलकायै सुदीर्घफलकाभ्याम् सुदीर्घफलकाभ्यः
पञ्चमीसुदीर्घफलकायाः सुदीर्घफलकाभ्याम् सुदीर्घफलकाभ्यः
षष्ठीसुदीर्घफलकायाः सुदीर्घफलकयोः सुदीर्घफलकानाम्
सप्तमीसुदीर्घफलकायाम् सुदीर्घफलकयोः सुदीर्घफलकासु

अव्यय ॰सुदीर्घफलकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria