Declension table of ?sudhyupāsyā

Deva

FeminineSingularDualPlural
Nominativesudhyupāsyā sudhyupāsye sudhyupāsyāḥ
Vocativesudhyupāsye sudhyupāsye sudhyupāsyāḥ
Accusativesudhyupāsyām sudhyupāsye sudhyupāsyāḥ
Instrumentalsudhyupāsyayā sudhyupāsyābhyām sudhyupāsyābhiḥ
Dativesudhyupāsyāyai sudhyupāsyābhyām sudhyupāsyābhyaḥ
Ablativesudhyupāsyāyāḥ sudhyupāsyābhyām sudhyupāsyābhyaḥ
Genitivesudhyupāsyāyāḥ sudhyupāsyayoḥ sudhyupāsyānām
Locativesudhyupāsyāyām sudhyupāsyayoḥ sudhyupāsyāsu

Adverb -sudhyupāsyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria