सुबन्तावली सुध्युपास्य

Roma

पुमान्एकद्विबहु
प्रथमासुध्युपास्यः सुध्युपास्यौ सुध्युपास्याः
सम्बोधनम्सुध्युपास्य सुध्युपास्यौ सुध्युपास्याः
द्वितीयासुध्युपास्यम् सुध्युपास्यौ सुध्युपास्यान्
तृतीयासुध्युपास्येन सुध्युपास्याभ्याम् सुध्युपास्यैः सुध्युपास्येभिः
चतुर्थीसुध्युपास्याय सुध्युपास्याभ्याम् सुध्युपास्येभ्यः
पञ्चमीसुध्युपास्यात् सुध्युपास्याभ्याम् सुध्युपास्येभ्यः
षष्ठीसुध्युपास्यस्य सुध्युपास्ययोः सुध्युपास्यानाम्
सप्तमीसुध्युपास्ये सुध्युपास्ययोः सुध्युपास्येषु

समास सुध्युपास्य

अव्यय ॰सुध्युपास्यम् ॰सुध्युपास्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria