Declension table of ?sudharmaṇī

Deva

FeminineSingularDualPlural
Nominativesudharmaṇī sudharmaṇyau sudharmaṇyaḥ
Vocativesudharmaṇi sudharmaṇyau sudharmaṇyaḥ
Accusativesudharmaṇīm sudharmaṇyau sudharmaṇīḥ
Instrumentalsudharmaṇyā sudharmaṇībhyām sudharmaṇībhiḥ
Dativesudharmaṇyai sudharmaṇībhyām sudharmaṇībhyaḥ
Ablativesudharmaṇyāḥ sudharmaṇībhyām sudharmaṇībhyaḥ
Genitivesudharmaṇyāḥ sudharmaṇyoḥ sudharmaṇīnām
Locativesudharmaṇyām sudharmaṇyoḥ sudharmaṇīṣu

Compound sudharmaṇi - sudharmaṇī -

Adverb -sudharmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria