सुबन्तावली ?सुधन्वाचार्य

Roma

पुमान्एकद्विबहु
प्रथमासुधन्वाचार्यः सुधन्वाचार्यौ सुधन्वाचार्याः
सम्बोधनम्सुधन्वाचार्य सुधन्वाचार्यौ सुधन्वाचार्याः
द्वितीयासुधन्वाचार्यम् सुधन्वाचार्यौ सुधन्वाचार्यान्
तृतीयासुधन्वाचार्येण सुधन्वाचार्याभ्याम् सुधन्वाचार्यैः सुधन्वाचार्येभिः
चतुर्थीसुधन्वाचार्याय सुधन्वाचार्याभ्याम् सुधन्वाचार्येभ्यः
पञ्चमीसुधन्वाचार्यात् सुधन्वाचार्याभ्याम् सुधन्वाचार्येभ्यः
षष्ठीसुधन्वाचार्यस्य सुधन्वाचार्ययोः सुधन्वाचार्याणाम्
सप्तमीसुधन्वाचार्ये सुधन्वाचार्ययोः सुधन्वाचार्येषु

समास सुधन्वाचार्य

अव्यय ॰सुधन्वाचार्यम् ॰सुधन्वाचार्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria