Declension table of ?sudhārmikī

Deva

FeminineSingularDualPlural
Nominativesudhārmikī sudhārmikyau sudhārmikyaḥ
Vocativesudhārmiki sudhārmikyau sudhārmikyaḥ
Accusativesudhārmikīm sudhārmikyau sudhārmikīḥ
Instrumentalsudhārmikyā sudhārmikībhyām sudhārmikībhiḥ
Dativesudhārmikyai sudhārmikībhyām sudhārmikībhyaḥ
Ablativesudhārmikyāḥ sudhārmikībhyām sudhārmikībhyaḥ
Genitivesudhārmikyāḥ sudhārmikyoḥ sudhārmikīṇām
Locativesudhārmikyām sudhārmikyoḥ sudhārmikīṣu

Compound sudhārmiki - sudhārmikī -

Adverb -sudhārmiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria