सुबन्तावली ?सुधामोदकज

Roma

पुमान्एकद्विबहु
प्रथमासुधामोदकजः सुधामोदकजौ सुधामोदकजाः
सम्बोधनम्सुधामोदकज सुधामोदकजौ सुधामोदकजाः
द्वितीयासुधामोदकजम् सुधामोदकजौ सुधामोदकजान्
तृतीयासुधामोदकजेन सुधामोदकजाभ्याम् सुधामोदकजैः सुधामोदकजेभिः
चतुर्थीसुधामोदकजाय सुधामोदकजाभ्याम् सुधामोदकजेभ्यः
पञ्चमीसुधामोदकजात् सुधामोदकजाभ्याम् सुधामोदकजेभ्यः
षष्ठीसुधामोदकजस्य सुधामोदकजयोः सुधामोदकजानाम्
सप्तमीसुधामोदकजे सुधामोदकजयोः सुधामोदकजेषु

समास सुधामोदकज

अव्यय ॰सुधामोदकजम् ॰सुधामोदकजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria