सुबन्तावली ?सुदशार्हकुल

Roma

पुमान्एकद्विबहु
प्रथमासुदशार्हकुलः सुदशार्हकुलौ सुदशार्हकुलाः
सम्बोधनम्सुदशार्हकुल सुदशार्हकुलौ सुदशार्हकुलाः
द्वितीयासुदशार्हकुलम् सुदशार्हकुलौ सुदशार्हकुलान्
तृतीयासुदशार्हकुलेन सुदशार्हकुलाभ्याम् सुदशार्हकुलैः सुदशार्हकुलेभिः
चतुर्थीसुदशार्हकुलाय सुदशार्हकुलाभ्याम् सुदशार्हकुलेभ्यः
पञ्चमीसुदशार्हकुलात् सुदशार्हकुलाभ्याम् सुदशार्हकुलेभ्यः
षष्ठीसुदशार्हकुलस्य सुदशार्हकुलयोः सुदशार्हकुलानाम्
सप्तमीसुदशार्हकुले सुदशार्हकुलयोः सुदशार्हकुलेषु

समास सुदशार्हकुल

अव्यय ॰सुदशार्हकुलम् ॰सुदशार्हकुलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria