सुबन्तावली ?सुदर्शनकवच

Roma

नपुंसकम्एकद्विबहु
प्रथमासुदर्शनकवचम् सुदर्शनकवचे सुदर्शनकवचानि
सम्बोधनम्सुदर्शनकवच सुदर्शनकवचे सुदर्शनकवचानि
द्वितीयासुदर्शनकवचम् सुदर्शनकवचे सुदर्शनकवचानि
तृतीयासुदर्शनकवचेन सुदर्शनकवचाभ्याम् सुदर्शनकवचैः
चतुर्थीसुदर्शनकवचाय सुदर्शनकवचाभ्याम् सुदर्शनकवचेभ्यः
पञ्चमीसुदर्शनकवचात् सुदर्शनकवचाभ्याम् सुदर्शनकवचेभ्यः
षष्ठीसुदर्शनकवचस्य सुदर्शनकवचयोः सुदर्शनकवचानाम्
सप्तमीसुदर्शनकवचे सुदर्शनकवचयोः सुदर्शनकवचेषु

समास सुदर्शनकवच

अव्यय ॰सुदर्शनकवचम् ॰सुदर्शनकवचात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria