सुबन्तावली ?सुदर्शनज्वालमन्त्र

Roma

पुमान्एकद्विबहु
प्रथमासुदर्शनज्वालमन्त्रः सुदर्शनज्वालमन्त्रौ सुदर्शनज्वालमन्त्राः
सम्बोधनम्सुदर्शनज्वालमन्त्र सुदर्शनज्वालमन्त्रौ सुदर्शनज्वालमन्त्राः
द्वितीयासुदर्शनज्वालमन्त्रम् सुदर्शनज्वालमन्त्रौ सुदर्शनज्वालमन्त्रान्
तृतीयासुदर्शनज्वालमन्त्रेण सुदर्शनज्वालमन्त्राभ्याम् सुदर्शनज्वालमन्त्रैः सुदर्शनज्वालमन्त्रेभिः
चतुर्थीसुदर्शनज्वालमन्त्राय सुदर्शनज्वालमन्त्राभ्याम् सुदर्शनज्वालमन्त्रेभ्यः
पञ्चमीसुदर्शनज्वालमन्त्रात् सुदर्शनज्वालमन्त्राभ्याम् सुदर्शनज्वालमन्त्रेभ्यः
षष्ठीसुदर्शनज्वालमन्त्रस्य सुदर्शनज्वालमन्त्रयोः सुदर्शनज्वालमन्त्राणाम्
सप्तमीसुदर्शनज्वालमन्त्रे सुदर्शनज्वालमन्त्रयोः सुदर्शनज्वालमन्त्रेषु

समास सुदर्शनज्वालमन्त्र

अव्यय ॰सुदर्शनज्वालमन्त्रम् ॰सुदर्शनज्वालमन्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria